三称
NAMO TASSA BHAGAVATO
ARAHATO SAMMA SAMBUDDHASA
NAMO TASSA BHAGAVATO
ARAHATO SAMMA SAMBUDDHASA
NAMO TASSA BHAGAVATO
ARAHATO SAMMA SAMBUDDHASA
礼敬世尊,阿罗汉 ,应供,正等正觉者
礼敬世尊,阿罗汉 ,应供,正等正觉者
礼敬世尊,阿罗汉 ,应供,正等正觉者
Kara.niiya Mettaa 慈经
1) Kara.niiyam-attha-kusalenayanta.m santa.m pada.m abhisamecca,
1) 爲了解脫、獲得甯靜,善達目標者應當這樣做:
2) Sakko ujuu ca suhujuu casuvaco cassa mudu anatimaanii,
2) 能幹、端正、直接、易教、溫和、不自滿,
3) Santussako ca subharo caappakicco ca sallahuka-vutti,
3) 知足、易養、少管事、生活簡樸,
4) Santindriyo ca nipako caappagabbho kulesu ananugiddho.
4) 諸根寂靜、技能完善、謙虛、對供養者不貪。
5) Na ca khudda.m samaacare kiñciyena viññuu pare upavadeyyu.m.
5) 不做任何事後受智者指責之事。
6) Sukhino vaa khemino hontusabbe sattaa bhavantu sukhitattaa.
6) 這樣想: 喜樂、平安,願一切衆生心有喜樂。
7)Ye keci paa.na-bhuutatthitasaa vaa thaavaraa vaa anavasesaa,
7)一切衆生,無論軟弱、强大、
8) Diighaa vaa ye mahantaa vaamajjhimaa rassakaa a.nuka-thuulaa,
8) 長、大、中等、短小、精細、粗顯、
9) Di.t.thaa vaa ye ca adi.t.thaaye ca duure vasanti aviduure,
9) 可見、不可見、遠、近、
10) Bhuutaa vaa sambhavesii vaasabbe sattaa bhavantu sukhitattaa.
10) 已出生的、将投生的: 願一切衆生心有喜樂。
11) Na paro para.m nikubbethanaatimaññetha katthaci na.m kiñci,
11) 願人們不相互欺騙、不鄙視任何地方的任何人,
12) Byaarosanaa pa.tiigha-saññaanaaññam-aññassa dukkham-iccheyya.
12)不以怒意、敵意,願他人受苦。
13) Maataa yathaa niya.m putta.maayusaa eka-puttam-anurakkhe,
13) 如一位母親舍命保護親子、獨子,
14) Evam-pi sabba-bhuutesumaana-sambhaavaye aparimaa.na.m.
14) 他更應當對一切衆生,長養無量慈心。
15) Mettañca sabba-lokasmi.mmaana-sambhaavaye aparimaa.na.m,
15) 以對全宇宙的善意,長養無量之心:
16) Uddha.m adho ca tiriyañcaasambaadha.m avera.m asapatta.m.
16) 自上、自下、周遭,無障礙、無敵意與恨意。
17) Ti.t.thañ'cara.m nisinno vaasayaano vaa yaavatassa vigatam-iddho,
17) 無論站、行、坐、臥,凡清醒時,
18) Eta.m sati.m adhi.t.theyyabrahmam-eta.m vihaara.m idham-aahu.
18) 他應當确立此念。這便稱爲即時即地的梵住之心。
19)Di.t.thiñca anupagammasiilavaa dassanena sampanno,
19)不受觀念左右,而有戒德與具足見,
20) Kaamesu vineyya gedha.m,Na hi jaatu gabbha-seyya.m punaretiiti.
20) 斷除了感官贪欲,他不再投胎。
参阅:巴利经诵索引http://www.dhammatalks.org/Dhamma/Chanting/ChantIndex2.htm
没有评论:
发表评论