三称
NAMO TASSA BHAGAVATO
ARAHATO SAMMA SAMBUDDHASA
NAMO TASSA BHAGAVATO
ARAHATO SAMMA SAMBUDDHASA
NAMO TASSA BHAGAVATO
ARAHATO SAMMA SAMBUDDHASA
礼敬世尊,阿罗汉 ,应供,正等正觉者
礼敬世尊,阿罗汉 ,应供,正等正觉者
礼敬世尊,阿罗汉 ,应供,正等正觉者
吉祥經 Ma"ngala Sutta.m
1) Evam-me suta.m, Eka.m samaya.m
Bhagavaa, Saavatthiya.m viharati,Jetavane
Anaathapi.n.dikassa, aaraame.
1) 我聽說,有一次世尊住在舍衛城祇树給孤獨精舍。
2) Atha kho aññataraa devataa,
abhikkantaaya rattiyaa abhikkanta-va.n.naa kevala-kappa.m
Jetavana.m obhaasetvaa,yena
Bhagavaa ten'upasa"nkami.
2) 有一位天神,在深夜時分,身放強光、遍照祇树,走近世尊。
3) Upasa"nkamitvaa
Bhagavanta.m abhivaadetvaa
ekamanta.m a.t.thaasi.
3) 走近跟前,向世尊頂禮後,她立於一旁。
4) Ekam-anta.m .thitaa kho saa devataa
gaathaaya ajjhabhaasi.
4) 立於一旁後,她對世尊說了一段偈:
5) "Bahuu devaa manussaa cama"ngalaani acintayu.m
AAka"nkhamaanaa sotthaana.
mbruuhi ma"ngalam-uttama.m.
5) "諸天與世人,想望吉祥、希求安甯,以此,請宣說至高的吉祥。"
6) "Asevanaa ca baalaana.mpa.n.ditaanañca sevanaa
Puujaa ca puujaniiyaana.metam-ma"ngalam-uttama.m.
6) "遠離愚人、親近智者、禮敬值得禮敬者:這是至高的吉祥。
7) Pa.tiruupa-desa-vaaso capubbe ca kata-puññataa
Atta-sammaa-pa.nidhi caetam-ma"ngalam-uttama.m.
7) 依往昔所修福德、生活於文明國土、志向端正: 這是至高的吉祥。
8) Baahu-saccañca sippañcavinayo ca susikkhito
Subhaasitaa ca yaa vaacaaetam-ma"ngalam-uttama.m.
8) 博學、廣能、精通律議、言語善宜: 這是至高的吉祥。
9) Maataa-pitu-upa.t.thaana.mputta-daarassa sa"ngaho
Anaakulaa ca kammantaaetam-ma"ngalam-uttama.m.
9) 奉養父母、照顧妻兒、行事周全: 這是至高的吉祥。
10) Daanañca dhamma-cariyaa cañaatakaanañca sa"ngaho
Anavajjaani kammaanietam-ma"ngalam-uttama.m.
10) 布施、奉法、濟助親友、諸事無咎:這是至高的吉祥。
11) AAratii viratii paapaamajja-paanaa ca saññamo
Appamaado ca dhammesuetam-ma"ngalam-uttama.m.
11) 戒諸惡業、避諸醉品、心智警醒: 這是至高的吉祥。
12) Gaaravo ca nivaato casantu.t.thii ca kataññutaa
Kaalena dhammassavana.metam-ma"ngalam-uttama.m.
12) 恭敬、謙卑、知足、感恩、適時聞法: 這是至高的吉祥。
13) Khantii ca sovacassataasama.naanañca dassana.m
Kaalena dhamma-saakacchaaetam-ma"ngalam-uttama.m.
13) 忍耐、受教、親見沙門、適時論法:這是至高的吉祥。
14) Tapo ca brahma-cariyañca ariya-saccaana-dassana.m
Nibbaana-sacchi-kiriyaa caetam-ma"ngalam-uttama.m.
14) 儉樸、獨身、親見聖諦、實證涅槃: 這是至高的吉祥。
15) Phu.t.thassa loka-dhammehicitta.m yassa na kampati
Asoka.m viraja.m khema.metam-ma"ngalam-uttama.m.
15) 心觸世法,不動、不哀,無染、安住:這是至高的吉祥。
16) Etaadisaani katvaanasabbattham-aparaajitaa
Sabbattha sotthi.m gacchantitan-tesa.m ma"ngalam-uttamanti."
16)如此行持,無往不勝、隨處安甯: 這是至高的吉祥。"
参阅:巴利经诵索引http://www.dhammatalks.org/Dhamma/Chanting/ChantIndex2.htm
没有评论:
发表评论