2008年9月12日星期五

Mangala Sutta 吉祥经




三称

NAMO TASSA BHAGAVATO

ARAHATO SAMMA SAMBUDDHASA

NAMO TASSA BHAGAVATO

ARAHATO SAMMA SAMBUDDHASA

NAMO TASSA BHAGAVATO

ARAHATO SAMMA SAMBUDDHASA

礼敬世尊,阿罗汉 ,应供,正等正觉者

礼敬世尊,阿罗汉 ,应供,正等正觉者

礼敬世尊,阿罗汉 ,应供,正等正觉者


吉祥經 Ma"ngala Sutta.m


1) Evam-me suta.m, Eka.m samaya.m

Bhagavaa, Saavatthiya.m viharati,Jetavane

Anaathapi.n.dikassa, aaraame.

1) 我聽說,有一次世尊住在舍衛城祇树給孤獨精舍。



2) Atha kho aññataraa devataa,

abhikkantaaya rattiyaa abhikkanta-va.n.naa kevala-kappa.m

Jetavana.m obhaasetvaa,yena

Bhagavaa ten'upasa"nkami.

2) 有一位天神,在深夜時分,身放強光、遍照祇树,走近世尊。



3) Upasa"nkamitvaa

Bhagavanta.m abhivaadetvaa

ekamanta.m a.t.thaasi.
3) 走近跟前,向世尊頂禮後,她立於一旁。



4) Ekam-anta.m .thitaa kho saa devataaBhagavanta.m

gaathaaya ajjhabhaasi.

4) 立於一旁後,她對世尊說了一段偈:



5) "Bahuu devaa manussaa cama"ngalaani acintayu.m

AAka"nkhamaanaa sotthaana.

mbruuhi ma"ngalam-uttama.m.

5) "諸天與世人,想望吉祥、希求安甯,以此,請宣說至高的吉祥。"



6) "Asevanaa ca baalaana.mpa.n.ditaanañca sevanaa

Puujaa ca puujaniiyaana.metam-ma"ngalam-uttama.m.

6) "遠離愚人、親近智者、禮敬值得禮敬者:這是至高的吉祥。



7) Pa.tiruupa-desa-vaaso capubbe ca kata-puññataa

Atta-sammaa-pa.nidhi caetam-ma"ngalam-uttama.m.

7) 依往昔所修福德、生活於文明國土、志向端正: 這是至高的吉祥。



8) Baahu-saccañca sippañcavinayo ca susikkhito

Subhaasitaa ca yaa vaacaaetam-ma"ngalam-uttama.m.

8) 博學、廣能、精通律議、言語善宜: 這是至高的吉祥。



9) Maataa-pitu-upa.t.thaana.mputta-daarassa sa"ngaho

Anaakulaa ca kammantaaetam-ma"ngalam-uttama.m.

9) 奉養父母、照顧妻兒、行事周全: 這是至高的吉祥。



10) Daanañca dhamma-cariyaa cañaatakaanañca sa"ngaho

Anavajjaani kammaanietam-ma"ngalam-uttama.m.

10) 布施、奉法、濟助親友、諸事無咎:這是至高的吉祥。



11) AAratii viratii paapaamajja-paanaa ca saññamo

Appamaado ca dhammesuetam-ma"ngalam-uttama.m.

11) 戒諸惡業、避諸醉品、心智警醒: 這是至高的吉祥。



12) Gaaravo ca nivaato casantu.t.thii ca kataññutaa

Kaalena dhammassavana.metam-ma"ngalam-uttama.m.

12) 恭敬、謙卑、知足、感恩、適時聞法: 這是至高的吉祥。



13) Khantii ca sovacassataasama.naanañca dassana.m

Kaalena dhamma-saakacchaaetam-ma"ngalam-uttama.m.

13) 忍耐、受教、親見沙門、適時論法:這是至高的吉祥。



14) Tapo ca brahma-cariyañca ariya-saccaana-dassana.m

Nibbaana-sacchi-kiriyaa caetam-ma"ngalam-uttama.m.

14) 儉樸、獨身、親見聖諦、實證涅槃: 這是至高的吉祥。



15) Phu.t.thassa loka-dhammehicitta.m yassa na kampati

Asoka.m viraja.m khema.metam-ma"ngalam-uttama.m.

15) 心觸世法,不動、不哀,無染、安住:這是至高的吉祥。


16) Etaadisaani katvaanasabbattham-aparaajitaa

Sabbattha sotthi.m gacchantitan-tesa.m ma"ngalam-uttamanti."

16)如此行持,無往不勝、隨處安甯: 這是至高的吉祥。"

参阅:巴利经诵索引http://www.dhammatalks.org/Dhamma/Chanting/ChantIndex2.htm

没有评论: